Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unused Sanskrit Meaning

अनुपभुक्त, अपरामृष्ट, अप्रयुक्त, अभुक्त, अव्यवहृत, रिक्त

Definition

प्रथमम् एव कार्ये प्रवृत्तः।
यः प्रचलितः नास्ति।
यद् न अभ्यस्तम्।
अन्यं विना।
यद् उपभुक्तं नास्ति।
यद् न भक्षितम्।
यस्य अन्तर्भागे किमपि नास्ति।
लब्धावकाशः।

विना केन अपि।
यत् न भुक्तम्।
सः यः समयात् कारणवशात् वा न उपयुक्तः।
गुणशिक्षासंस्कारादिभिः रहितः व्यक्तिः ।

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
अप्रचलिता वेशभूषा किंमर्थं करोषि।
सोहनः क्रिकेट इति क्रीडायाम् अनभ्यस्तः अस्ति।
अधुना केवलः ईश्वरः एव सहाय्यकः।
तेन अप्रयुक्तानि वस्तूनि दीनेभ्यः दाने दत्तानि।
अभुक्तं मिष्टान्नं बालकेषु वितर।
अस्मिन् समये अह