Unusual Sanskrit Meaning
अद्भुत, कुतुहलजनक, विलक्षण, विस्मयकारक, विस्मयजनक
Definition
यः न जायते।
विना कमपि सङ्केतम्।
भविष्यत्कालीनः।
यद् सदृशं अन्यद् नास्ति।
यद् न ज्ञातम्।
यः जिज्ञासां उत्पादयति।
यः विशेषलक्षणैः युक्तः।
यः सामान्यः नास्ति।
यः न आगतः।
आश्चर्यजन्यवस्तु।
Example
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
अद्य एका विस्मयकारिका घटना अघटत।
मत्स्यनारी इति एकः अपूर्वः जीवः।
वयम् अनागतस्य मित्रस्य प्रतीक्षां कुर्
Attain in SanskritDigestible in SanskritDuration in SanskritQuite A Little in SanskritBatrachian in SanskritTuber in SanskritClaver in SanskritSustainment in SanskritNobleness in SanskritFor Sale in SanskritIncongruity in SanskritSound in SanskritKnow in SanskritDust Devil in SanskritAway in SanskritSlender in SanskritAdoption in SanskritBatrachian in SanskritIndomitable in SanskritGenteelness in Sanskrit