Unveil Sanskrit Meaning
अपोर्णु, उद्घाटय, निरी, प्रकाशय, भिद्
Definition
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
प्रतिबद्धस्य पुनः कार्यप्रचलनानुकूलः व्यापारः।
आच्छादितस्य अनावृतानुकूलः व्यापारः।
धृतस्य वस्त्रस्य अपनयनानुकूलः व्यापारः।
बन्धनात् वा ग्रन्थेः वा शिथिलीकरणानुकूलः व्यापारः।
गुप्तस्य वृत्तस्य वा रहस्यस्य वा अविष्करणानुकूलः व्यापारः।
पुनः उपक्रमानुकूलः व्यापारः।
Example
आवरणेन वस्तुनः रक्षणं भवति।
सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
प्रणालविभागः दशदिनाभ्यन्तरे अमुं प्रणालम् उद्घाटयिष्यते।
कः अपि आगच्छति द्वारम् उद्घाटय।
बालकः स्नातुं स्वस्य वस्त्रान् आमुञ्चति।/ बालकः स्नातुं वस्त्रान् उच्छादयते।
पादत्राणस्य ग्रन्
Curse in SanskritTrading in SanskritWay in SanskritNow in SanskritRuiner in SanskritLeather in SanskritPoke in SanskritUnity in SanskritCastor-oil Plant in SanskritAggressor in SanskritPetty in SanskritSack in SanskritLeech in SanskritUprooter in SanskritHonorable in SanskritJuicy in SanskritApt in SanskritPreachment in SanskritAl-qur'an in SanskritSpeedy in Sanskrit