Unveiled Sanskrit Meaning
अनवगुण्ठनवती, अनवगुण्ठितमुखा, अनवगुण्ठिता, अनुपावृता, अपरिगुण्ठिता, अपरिवारिता
Definition
वस्त्वादिषु वर्तमानस्य आवरणस्य दूरीकरणम्।
यस्य उद्घाटनं जातम्।
यद् संवृतम् नास्ति।
यस्याः मुखम् अवगुण्ठितं नास्ति।
Example
गृहमन्त्रिणा गान्धीमहोदयस्य प्रतिमायाः अनावरणम् कृतम्।
मन्त्रिणा उद्घाटितं विद्यालयम् अधुना न प्रचलति।
अपरिच्छन्नात् द्वारात् सा तस्मिन् गृहे यद् किम् अपि अस्ति तत् सर्वं द्रष्टुं अशक्नोत्।
मुल्लामहोदयः अनवगुण्ठिताभिः ललनाभिः सह बहु
Nude in SanskritModern in SanskritGive Way in SanskritSatiate in SanskritHotness in SanskritStraight-from-the-shoulder in SanskritLibertine in SanskritRecess in SanskritSoaked in SanskritWoods in SanskritClack in SanskritVarlet in SanskritDeliberateness in SanskritKnightly in SanskritChatter in SanskritLucre in SanskritWelfare Work in SanskritAbbreviation in SanskritTurn Up in SanskritStorm in Sanskrit