Unvoiced Sanskrit Meaning
अघोष
Definition
सा परमा तथा च नित्यसत्ता या जगतः मूलकारणम् अस्ति तथा च या सद्चिदानन्दस्वरूपा अस्ति इति मन्यन्ते।
यः किमपि न वदति।
अभाषणस्य अवस्था भावो वा।
ध्वनिहीना अवस्था भावो वा।
भाषणाभावस्य व्रतम्।
मूकम् इव।
यस्मिन् शब्दः ध्वनिः वा नास्ति।
यस्य उच्चारणसमये स्वरतन्त्
Example
ब्रह्म एकम् एव।
पण्डितमहोदयस्य प्रश्नेन सभायां शान्तता अभवत्।
तमोमयी निशा नीरवतया युक्ता आसीत्।
सोमवासरे तस्य मौनम् अस्ति।
भवान् अत्र तूष्णीम् उपविशतु।
यदा सः निःशब्दं वनं अक्रामत्
Lessen in SanskritCocoanut in SanskritChance Event in SanskritOpen in SanskritSlave in SanskritGive Up in SanskritHold Over in SanskritTerror-struck in SanskritRequester in SanskritUnscramble in SanskritPraise in SanskritNice in SanskritPeacock in SanskritMien in SanskritDrenched in SanskritJackfruit in SanskritObtainable in Sanskrit5 in SanskritStream in SanskritLearning in Sanskrit