Unwarranted Sanskrit Meaning
अन्यायपूर्ण, आधारहीन, निराधार, न्यायहीन
Definition
यस्य आश्रयः नास्ति।
यस्मिन् नैतिकता नास्ति।
यस्मिन् यथार्थता नास्ति।
यः आश्रयरहितः।
न्यायरहितम् अस्ति।
यद् युक्तं नास्ति।
यः साधुः नास्ति।
आधाररहितः।
यत् प्रमाणेन सिद्धं न भवति।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
सुरेन्द्र महोदयः असहायानां सहायं करोति।
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
आरक्षिणा न्यायहीनः निर्णयः कृतः।
Fracture in SanskritHard Drink in SanskritSack in SanskritPair Of Scissors in SanskritBowstring in SanskritDesigner in SanskritThralldom in SanskritFine in SanskritAngleworm in SanskritSample in SanskritSugarcane in SanskritUmbilical Cord in SanskritLeafless in SanskritUnbecoming in SanskritArm in SanskritBasil in SanskritWintertime in SanskritAstounded in SanskritDecentalisation in SanskritPaschal Celery in Sanskrit