Unwashed Sanskrit Meaning
अनाप्लुत, अमार्जित, अहत
Definition
न अच्छः।
भूम्यादिषु पतितानि तुच्छानि द्रव्यादिनि।
जीवः यत् शरीरात् गुदद्वारेण उत्सर्जयति।
कस्मिन्नपि वस्तुनि संलग्नाः धूल्यादयः।
यः मार्जितः नास्ति।
Example
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
अवकरम् अवकरकण्डोले एव क्षेप्तव्यम्।
दक्षिणामुखः पुरीषस्य उत्सर्गं कुर्यात्।
वस्त्रात् मलस्य दूरीकरणार्थे फेनकः उपयोक्तव्यः।
अमार्जितं पारावतं मा खाद।
Rooster in SanskritVictual in SanskritPoison Ivy in SanskritLament in SanskritAffectionate in SanskritMount Everest in SanskritBuilder in SanskritMarried Man in SanskritPossession in SanskritHornswoggle in SanskritFreshness in SanskritBlue in SanskritKathmandu in SanskritUnprecedented in SanskritPeckerwood in SanskritSiddhartha in SanskritEncompassing in SanskritSwinging in SanskritOff in SanskritRoast in Sanskrit