Unwavering Sanskrit Meaning
अकम्पित, अक्षुब्ध, अचल, अविचलित, अव्यभिचारिन्, अस्खलित, गाढ, दृढ, धीर, धृतिमत्, धैर्यवत्, निश्चल, प्रगाढ, व्यवस्थित, स्थित, स्थितिमत्, स्थिर, स्थेयस्, स्थेष्ठ
Definition
यः न विचलति।
यः न चलति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यद् निवारितुं न शक्यते।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
तर्केण प्रमाणेन वा ज्ञापितः।
भावरहितम् अथवा यस्मिन् समतलम् अस्ति।
Example
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
जातस्य ही मृत्युः ध्रुवः।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
रामः स्वस्य निर्दोषत्वं सिद्धं कर्तुं
Withdraw in SanskritOrnamentalist in SanskritGleeful in SanskritPainful in SanskritUseful in SanskritComprehend in SanskritAthletics in SanskritSky in SanskritFarsighted in SanskritArsehole in SanskritPopular in SanskritInvertebrate in SanskritNotch in SanskritSanctified in SanskritXxv in SanskritUnresolved in SanskritCivet in SanskritCell Wall in SanskritBounded in SanskritStride in Sanskrit