Unwilled Sanskrit Meaning
अनपेक्षित, अनभिलषित, अनीप्सित, अवाञ्छित
Definition
यद् प्रियं नास्ति।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
अकस्माद् उद्भवम्।
यद् अपेक्षितं नास्ति।
यद्विषयकं चिन्तनं न कृतम्।
यद् आवश्यकं नास्ति।
हितस्य विपरितः भावः।
यः साधुः नास्ति।
यः रुचिकरः नास्ति।
Example
मोहनः परीक्षाम् अनुत्तीर्णवान् इति अनपेक्षितः निर्णयः।
आवश्यकता वर्तते इत्यतः तेन अप्रियं वस्तु अपि क्रीतम्।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
सोहनस्य आकस्मिकेन मृत्युना आघातितम् तस्य गृहम्।
अनपेक्षितस्य वस्तुनः प्रापणं सुखकारकम्।
एषा अचिन्तिता समस्या।
अनावश्यकं कार्यं मा कुरु।
कस्यापि
Cocaine in SanskritRavening in SanskritMendicancy in SanskritPigeon in SanskritChance in SanskritFirefly in SanskritLion in SanskritGreat Indian Desert in SanskritConfabulate in SanskritUnsmooth in SanskritDr in SanskritSignboard in SanskritCommon Pepper in SanskritTetchy in SanskritNoteworthy in SanskritMistress in SanskritRun Into in SanskritInnocent in SanskritFound in SanskritAutumn Pumpkin in Sanskrit