Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unwise Sanskrit Meaning

अप्रासाङ्गिक, प्रसङ्गहीन

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यद् युक्तं नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः प्रसङ्गेन सम्बन्धितः नास्ति।

प्रसङ्गस्य विपरीतम्।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
समाजे नैकाः मूर्खाः सन्ति।
अप्रासाङ्गिकैः वचनैः नैकाः समस्याः उद्भवन्ति।

तस्य पाल्लविकं कथनं सर्वैः अस्तुतम्।
एषा शाटिका विवाहार्थम् अयोग्या अस्ति ।