Unwitting Sanskrit Meaning
अगोचरः, अगोचरम्, अगोचरा, अज्ञातः, अज्ञातम्, अज्ञाता, अननुभूतः, अननुभूतम् अपरिचितः, अननुभूता, अनभिज्ञ, अनागत, अपरिचितम्, अपरिचिता, अविज्ञात, अविदितः, अविदितम्, अविदिता
Definition
यः न जायते।
यः अनुभवहीनः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
विना कमपि सङ्केतम्।
विद्यायाः अभावः।
भविष्यत्कालीनः।
तारानैर्मल्यकारित्वेन युक्तं कज्जलम्।
यः नश्वरः नास्ति।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
देवताविशेषः यः सृष्टेः जनकः अस्ति।
यस्य वर्णनं कर्तुं न शक्यते।
यः
Example
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अविद्या विद्यया एव दूरीकर्तुं शक्यते।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
अञ्जनस्य प्रयोगेन नेत्रे व्याधिरहिते भवतः।