Unworried Sanskrit Meaning
चिन्तामुक्त, चिन्ताहीन, निःशङ्क, निश्चिन्त
Definition
यद् शङ्कितः नास्ति।
यस्य कापि चिन्ता नास्ति।
यद्विषयकं चिन्तनं न कृतम्।
यद् विधीयते।
यः आत्मनि आश्रितः।
यः न बद्धः।
यः कस्यापि चिन्तां न करोति।
संकोचेन विना।
भारतस्य स्वतन्त्रतार्थे हौतात्म्यं प्राप्तः एकः ख्यातः वीरः।
सूफीसम्प्रदायस्य सन्तसमुदायः यः अद्वैतसिद्धान्तम् अङ्गीकरोति ।
कस्मात्
Example
महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
एषा अचिन्तिता समस्या।
अहं निर्धारितं स्थानम् आगमिष्यामि।
अस्माकं देशः स्वतन्त्रः अस्ति।
उन्मुक्ताः खगाः गगने विहरन्ति।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
त
Apprehend in SanskritEngrossment in SanskritSwing in SanskritSupplication in SanskritDiverted in SanskritTutelage in SanskritImpure in SanskritCoop in SanskritBeing in SanskritTab in SanskritEbony Tree in SanskritAmnesia in SanskritOpening in SanskritDescribe in SanskritSupplication in SanskritUnaccompanied in SanskritHermitage in SanskritReflection in SanskritPromised in SanskritMeeting in Sanskrit