Upcoming Sanskrit Meaning
आगन्तव्य, आगामिन्, उपस्थायिन्
Definition
यः कोपि सिद्धान्तं मतं वा अनुसरति।
यद् भूतकाले जातम्।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
भविष्यत्कालीनः।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आगच्छति कालः तत्सम्बन्धी वा।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
कस्यचित् कस्मिन्नपि स्थाने प्रत्यावर्तनस्य क्रिया।
लाभादिरूपेण आगतं प्राप्तं वा
Example
अनुयायी नेतुः सिद्धान्तम् अनुसरति।
सः स्वजीवनस्य वृत्तं वर्णयति।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
रामकृष्णादयः अस्माकं पूर्वजाः।
अस्माकम् उत्पन्नस्य मुख्यसाधनं कृषिः अस्ति।
चत्वारः वेदाः सन्ति।
जवाहरलाल नेहरुमहोद
Gain Ground in SanskritBadger in SanskritNorth in SanskritMagical in SanskritTearful in SanskritUnprofitable in SanskritFill in SanskritDog in SanskritHowever in SanskritWounded in SanskritObservable in SanskritPenetration in SanskritPossibleness in SanskritRoad in SanskritNice in SanskritVajra in SanskritPull Ahead in SanskritWound in SanskritSkirmish in SanskritNobble in Sanskrit