Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Upgrade Sanskrit Meaning

आरूढिः, उच्छ्रयः, उत्कृष्टपदे नियुज्, पदवर्धनं कृ, पदवृद्धिं कृ, पुरस्कृ, प्रतिपत्तिं दा, प्रतिपद्, श्रेष्ठपदे नियुज्

Definition

विचारे स्थिरांशः।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
वर्धनस्य क्रिया।
दोषनिवारणानुकूलः संशोधनात्मकः व्यापारः।

उर्ध्वदिशं रोहणस्य क्रिया।
वर्तमानपदात् उत्कृष्टपदे नियोजनानुकूलः व्यापारः।
उत्थिता भू

Example

होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
आचार्यः अस्मद्भिः लिखितं प्रबन्धं संशोधयति।

पर्वतस्य आरोहणं सर्वैः कर्तुं न शक्यते।
संस्था माम् उत्कृष्टपदे नियोक्ष्यति।
भोः, मन्दं चलतु