Upkeep Sanskrit Meaning
जीविका, रक्षणं, रक्षा, संवर्धनम्
Definition
कस्यापि वस्तुनः क्षतेः हानेः वा पूरणम्।
भोजनं वस्त्रं वा दत्त्वा परिपालनस्य क्रिया।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
आघातनस्य क्रिया।
कस्यापि वस्तुनः कार्यस्य वा निरीक्षणं कृत्वा तस्य सम्यक् रूपेण स्थापनम् अथवा पालनम्।
Example
तस्य गृहस्य क्षतिपूरणस्य कार्यं प्रचलति।
कृष्णस्य सम्भृतिः यशोदया कृता।
आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।
अद्य तस्य ताडनं भविष्यति।
सम्यक्तया संवर्धनेन वस्तूनि अधिककालपर्यन्तं सुरक्षितानि भवन्ति।
Gold in SanskritAppeal in SanskritImbecile in SanskritSticker in SanskritAureole in SanskritGo Down in SanskritSmasher in SanskritMagnolia in SanskritSomberness in SanskritWorking Capital in SanskritKing in SanskritSlothful in SanskritWaistband in SanskritCharge Up in SanskritAmass in SanskritTemperament in SanskritPhratry in SanskritWell Thought Out in SanskritFearfulness in SanskritInquiry in Sanskrit