Uplift Sanskrit Meaning
उन्मदय, प्रमदय, मदय, मन्द्, संमदय, सम्मदय, सम्मन्द्
Definition
ऊर्ध्वगमनस्य कार्यं भावो वा।
यद् उपयुज्यते तत्।
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
समतलात् उन्नतः।
उन्नतस्य अवस्था।
यः आसनात् उत्तिष्ठति।
यः निद्रां समाप्य उत्थितः।
यद् उत्पद्यते।
Example
अकबरस्य समये मुघलवंशस्य उत्थितिः परमकटौ आसीत्।
अस्माकं राष्ट्रे तण्डुलानां बहूपयोगः कुर्वन्ति।
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
कृषिक्षेत्रे अभ्युन्नतः भागः खनित्वा समतलः कृतः।
प्रस्तारे कुत्रचित् उन्नतिः वर्तते।
कृपया अभ्युत्थिताः
Pester in SanskritFearful in SanskritHarry in SanskritAdult Female in SanskritWriter in SanskritField in SanskritGymnastic in SanskritSign in SanskritInsanity in SanskritSinning in SanskritScrutinize in SanskritVeda in SanskritDig in SanskritDoor Guard in SanskritInferiority in SanskritCourt in SanskritEncounter in SanskritConceal in SanskritDifference in SanskritObjection in Sanskrit