Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Upper Sanskrit Meaning

उच्च, उदच्, उपरितन, ऊर्ध्वज, ऊर्ध्वम्

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
कश्चित् भिन्नः।
सः गर्तः यस्मिन् कुम्भकारः मृत्पात्राणि भर्जयति।
यद् वास्तविकं नास्ति।
कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
यः ऊर्ध्वदिशि वर्धितः।
दीपादिस्थापनार्थे भित्तौ विनिर्मितं विवरम्।
अत्यन्त

Example

पात्राणि आपाके भृष्ट्वा दृढानि भवन्ति।
मम प्रश्नस्य उत्तरं न दत्तम्।
तेन भित्तिविवरे दीपः स्थापितः।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
सीतया देवालये अम्लानानि पुष्पाणि अर्पिता।
श्यामः उच्चायाः जात्याः अस्ति।
अस्य कार्यस्य सिद्धेः