Upset Sanskrit Meaning
अशान्त, उद्विग्न, उद्विग्नता, क्लिष्ट, परिक्लिष्ट, व्यग्र, व्यथित, सव्यथ
Definition
यः प्रयतति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
उद्विग्नस्य अवस्था भावो वा।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
यः गृहविहीनः अस्ति।
बलेन सह।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
रोगेन पीडितः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
व्यवस्थायाः अभावः।
सा स्थितिः
Example
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
वृक्षाणां रक्षणं कर्तव्यम्।
शरयुनद्यां आगतेन आप्लावेन नैकाः जनाः आवासहीनाः