Upshot Sanskrit Meaning
प्रभावः
Definition
समापनस्य क्रिया।
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
क्रियायाः अन्तः।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
यः अन्तः वर्त
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
तस्य कार्यस्य परिणामः विपरितः जातः।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि
Tooth Powder in SanskritOral Communication in SanskritHex in SanskritReliableness in SanskritCraved in SanskritFormed in SanskritDeath in SanskritRuiner in SanskritProud in SanskritVerbalism in SanskritUnenlightened in SanskritConsidered in SanskritEuropean Union in SanskritResolve in SanskritSkanda in SanskritPoke Fun in SanskritMaternal in SanskritPa in SanskritThirsty in SanskritLame in Sanskrit