Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Uranus Sanskrit Meaning

अरुणः

Definition

खस्खसवृक्षस्य दण्डात् प्राप्तः मादकः विषाक्तः तथा च कटुः द्रवः।
रत्नविशेषः, रक्तवर्णीयं रत्नम्।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
फलविशेषः- सुगन्धिफलम् अस्य गुणाः कण्ठमयार्तिवातातीसारमेहनाशित्वादयः।
धर्मग्रन्थानुसारेण एका

Example

फणिफेनस्य सेवनेन विना सुरेशः न स्वपीति।
शैले शैले माणिक्यं न वर्तते।
जातिफलम् ओषधरूपेण युज्यते।
अरुणः कश्यपस्य पुत्रः आसीत्।
अरुणः इति सौरमण्डलस्थः सप्तमः ग्रहः।
सः प्रतिदिने कुङ्कुमेन चन्दनेन च प्रभुपूजनं करोति।
काश्चित् स्त्रियः सिन्दुरस्य धारणात् पतेः आयुर्वृद्धिर्भवति इति मन्यन्ते।
प्रभाते एव कृषीवलः कृषीक