Uranus Sanskrit Meaning
अरुणः
Definition
खस्खसवृक्षस्य दण्डात् प्राप्तः मादकः विषाक्तः तथा च कटुः द्रवः।
रत्नविशेषः, रक्तवर्णीयं रत्नम्।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
फलविशेषः- सुगन्धिफलम् अस्य गुणाः कण्ठमयार्तिवातातीसारमेहनाशित्वादयः।
धर्मग्रन्थानुसारेण एका
Example
फणिफेनस्य सेवनेन विना सुरेशः न स्वपीति।
शैले शैले माणिक्यं न वर्तते।
जातिफलम् ओषधरूपेण युज्यते।
अरुणः कश्यपस्य पुत्रः आसीत्।
अरुणः इति सौरमण्डलस्थः सप्तमः ग्रहः।
सः प्रतिदिने कुङ्कुमेन चन्दनेन च प्रभुपूजनं करोति।
काश्चित् स्त्रियः सिन्दुरस्य धारणात् पतेः आयुर्वृद्धिर्भवति इति मन्यन्ते।
प्रभाते एव कृषीवलः कृषीक
Scoundrel in SanskritWomb in SanskritCrazy in SanskritSkirmish in SanskritIndustriousness in SanskritScratch in SanskritInsurgent in SanskritThrill in SanskritEcho in SanskritGanges River in SanskritReveal in SanskritLounge Chair in SanskritFree in SanskritDebasement in SanskritJust in SanskritHesitance in SanskritScatter in SanskritCatch One's Breath in SanskritMorning in SanskritRoyal Court in Sanskrit