Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Urn Sanskrit Meaning

घटम्

Definition

भाण्डप्रकारः- कषायादयार्थे चञ्चुयुक्तं भाण्डम् ।
मन्दिरादिषु शिखरे वर्तमाना घटसदृशा संरचना।
जलं यत्र स्थाप्यते तत् भाण्डम्।
हिन्दूधर्मीयाणां प्रतिकविशेषः जलकुम्भः यः पूजावसरेषु माङ्गल्यार्थे प्रतिष्ठीयते।
मृद्धात्वादिभिः विनिर्मितं भाण्डं यस्य ग्रीवा दीर्घा अस्ति।

Example

सा उदस्थाल्यां कषायम् उत्तपति।
अस्य मन्दिरस्य कलशः सुवर्णस्य अस्ति।
रिक्तं घटं जलेन पूरय।
विवाहसमये मङ्गलकलशं स्थापयति।
पुटग्रीवे यः जलः अस्ति सः ग्रीष्मे अपि शीतः भवति।