Usage Sanskrit Meaning
उपभोगः, उपयोगः, प्रयुक्तिः, प्रयोगः, प्रयोजनम्, भोगः, योगः, व्यवहारः, व्यापारः, सेवनम्
Definition
कार्यादिषु प्रथमकृतिः।
रोगस्य दूरीकरणार्थे कृता प्रक्रिया।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
वस्तुनः उपयोजनक्रिया।
समाजे अन्यैः सह कृतम् आचरणम्।
क्रियायाः अन्तः।
अन्यस्य क्रोधादिभावाभिव्यञ्जकस्य अनुकरणम्।
यद् उपयुज्यते तत्।
संतताभ्यासाद् जनितम् आचरणम्।
क
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य व्यवहारः सम्यक् नास्ति।
तस्य कार्यस्य परिणामः विपरितः जातः।
Curb in SanskritStation in SanskritBoob in SanskritSulfur in SanskritDread in SanskritRouse in SanskritSensation in SanskritBite in SanskritWrapped in SanskritSpoken Communication in SanskritMuseum in SanskritPlunder in SanskritCraze in SanskritCongratulations in SanskritSuddenly in SanskritMelia Azadirachta in SanskritHandsome in SanskritDeep in SanskritMantle in SanskritJudge in Sanskrit