Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Use Sanskrit Meaning

अनुशीलनम्, आचारः, उपभोगः, उपयोगः, चरितम्, चर्या, निसर्गः, प्रकृत्तिः, प्रयुक्तिः, प्रयोगः, प्रयोजनम्, प्रवृत्तिः, भोगः, योगः, व्यवहारः, व्यापारः, शीलः, सेवनम्, स्वभावः, स्वरूपम्

Definition

कार्यादिषु प्रथमकृतिः।
रोगस्य दूरीकरणार्थे कृता प्रक्रिया।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
वस्तुनः उपयोजनक्रिया।
क्रियायाः अन्तः।
अन्यस्य क्रोधादिभावाभिव्यञ्जकस्य अनुकरणम्।
मूलधनादधिकं व्यापारादिभिः प्राप्तं धनम्।
यद् उपयुज्यते तत्।
पर्याप्तस्य अवस्था

Example

आगच्छ अस्य कार्यस्य आरम्भं करवाम।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य कार्यस्य परिणामः विपरितः जातः।
अस्मिन् रङ्गे रामस्य अभिनयः प्रशंसनीयः।
सः वस्त्रव्य