Used Sanskrit Meaning
अभ्युपयुक्त, उपहित, उपात्त, कृतोपभोग, प्रत्युक्त, शोषित
Definition
उपक्लृप्तस्य भोजनाद् अनन्तरं भुक्तावशिष्टम् अन्नम्।
यस्य उपयोगः कृतः।
यस्य अवशोषणं जातम्।
भुक्तात् अन्नात् अवशिष्टम् ।
तद् वस्तु यस्य पूर्वमेव उपयोगः कृतः।
यस्य उपभोगः अन्येन पूर्वं कृतः।
यत् प्रतिदीयते।
मनुष्यद्वारा समाजद्वारा वा यस्य शोषणं जातम्।
यद्
Example
उच्छिष्टं न भोजनीयम्।
मिष्टान्नविक्रेता मिष्टान्ने प्रयुक्तानां पदार्थानां सूचिम् अकरोत्।
मृदा अवशोषितस्य जलस्य कश्चन अंशः क्षुपैः प्राप्यते।
उच्छिष्टम् कस्मै अपि न देयम्।
पूजादिषु उपभुक्तस्य प्रयोगः न क्रियते।
शोषितस्य वर्गस्य उत्थानार्थं सर्वैः प
Impermanent in SanskritPick in SanskritAtomic Number 82 in SanskritPull In in SanskritGentility in SanskritPetulant in SanskritStove in SanskritCorpulency in SanskritRemote in SanskritHalt in SanskritUnfortunate in SanskritAbsorbed in SanskritMilk in SanskritGarlic in SanskritLibertine in SanskritImitate in SanskritDrenched in SanskritImmersion in SanskritPomelo Tree in SanskritDigit in Sanskrit