Uselessly Sanskrit Meaning
मृषा, व्यर्थम्
Definition
यः किमपि कार्यं न करोति।
प्रयोजनस्य अभावः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यद् आवश्यकं नास्ति।
यः साधुः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
फलरहितम्।
विना फलम्।
Example
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
निष्प्रयोजनं कार्यं न करणीयम्।
अनावश्यकं कार्यं मा कुरु।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
Duet in SanskritCancer The Crab in SanskritBooze in SanskritChild's Play in SanskritMendacious in SanskritRoute in SanskritSura in SanskritMaimed in SanskritSenior Citizen in SanskritRoad in SanskritWet-nurse in SanskritString in SanskritDealing in SanskritPoor Person in SanskritSurely in SanskritMurky in SanskritAlauda Arvensis in SanskritKudos in SanskritMember in SanskritGatekeeper in Sanskrit