Utility Sanskrit Meaning
उपयोगिता
Definition
वस्तुनः उपयोजनक्रिया।
मूलधनादधिकं व्यापारादिभिः प्राप्तं धनम्।
यद् उपयुज्यते तत्।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
उद्योगात् निवृत्तिः।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
सः गुणः अथवा तद् तत्वं येन कारणेन कस्यापि वस्तुनः महत्वं भवति।
कार्यसाधनाय क्षमः
Example
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
सः वस्त्रव्यापारे लाभः प्राप्तवान्।
अस्माकं राष्ट्रे तण्डुलानां बहूपयोगः कुर्वन्ति।
उपचारेण उपशमः प्राप्तः।
श्रमादनन्तरं विश्रामः आवश्यकः।
तृष्णायाः त्यागात् सुखं प्राप्यते।
ये समयस्य उपयोगितां न जानन्ति ते अनुतपन्ति।
वह्नेः प्रकर्ष
Flourish in SanskritUnsuccessful in SanskritBore in SanskritRegime in SanskritGoodness in SanskritStone Age in SanskritSycamore in SanskritForeword in SanskritMeet in SanskritBeginner in SanskritBlackboard in SanskritSex Activity in SanskritEmpty in SanskritPlacidly in SanskritAccomplishable in SanskritSomebody in SanskritDistended in SanskritFormulate in SanskritMilitary Officer in SanskritBed in Sanskrit