Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Utmost Sanskrit Meaning

प्रचुर, प्रज्य, प्रभूत, भूयिष्ठ, विपुल

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
विना कमपि सङ्केतम्।
कार्ये उपयुज्यमानस्य वस्तुनः अंशस्य इयत्ता।
यस्मिन् स्वादो नास्ति।
यद् शेषरहितम्।
वस्तुनः आकृतेः इयत्तायाः वा तोलनम्।
यस्य सीमा नास्ति।
न गण्यम्।
यद् विभक्तं नास्ति।
अत्यन्तम् श्रेयान्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यत् दारयितुं भङ्क्तुं वा

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
प्रमाणाद् अधिकं भुक्त्वा सः अस्वस्थः अभवत्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
मम कार्यं समाप्तम् ।
सोहनस्य कटेः मानम् ३० इञ्चपरिमाणम् अस्ति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
एषः तन्त्रीः दरणी