Utter Sanskrit Meaning
अखिलः, अखिलम्, अखिला, कूज्, पुर्णा, पूर्णः, पूर्णम्, भाष्, सकलः, सकलम्, सकला, सम्पूर्णः, सम्पूर्णम्, सम्पूर्णा
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
यद् शेषरहितम्।
यस्मिन् न्यूनं नास्ति।
मनुष्यस्य मुखात् निर्गतः सार्थः शब्दः।
पूर्यते समग्रम् इति।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
निश्चययुक्
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मम कार्यं समाप्तम् ।
तद् वचनं वद यद् सुभाषितम् अस्ति।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
सहसा मम मनः विपत्तौ अप
Take Fire in SanskritExpiry in SanskritTrampled in SanskritUseable in SanskritView in SanskritFancied in SanskritEstimate in SanskritFlutter in SanskritArishth in SanskritPersistency in SanskritHuman in SanskritDeodar in SanskritGentleness in SanskritWild in SanskritBunch in SanskritDistend in SanskritPretense in SanskritMadagascar Pepper in SanskritNews in SanskritCourse in Sanskrit