Uttermost Sanskrit Meaning
प्रचुर, प्रज्य, प्रभूत, भूयिष्ठ, विपुल
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
विना कमपि सङ्केतम्।
यस्मिन् स्वादो नास्ति।
यद् शेषरहितम्।
यस्य सीमा नास्ति।
न गण्यम्।
यद् विभक्तं नास्ति।
अत्यन्तम् श्रेयान्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यत् दारयितुं भङ्क्तुं वा न शक्यते।
अधिकस्य अवस्था भावो वा।
यः अधिकः बलवान् अस्ति।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
मम कार्यं समाप्तम् ।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
एषः तन्त्रीः दरणीयः नास्ति।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
सहसा मम मनः विपत्तौ
Upgrade in SanskritKeep in SanskritMedal in SanskritRiver in SanskritStealer in SanskritEver in SanskritStride in SanskritUnacceptable in SanskritThought in SanskritPooh-pooh in SanskritExtended in SanskritFitness in SanskritConfab in SanskritJunction in SanskritScreening in SanskritFootprint in SanskritSpleen in SanskritRoute in SanskritCumin in SanskritTransitoriness in Sanskrit