V Sanskrit Meaning
अङ्गम्, इन्द्रियम्, इन्द्रियार्थः, पञ्च, पाण्डवः, पुराणलक्षणम्, प्राणाः, बाणः, महाकाव्यम्, महापापम्, महाभूतम्, महामखः, वर्गः, व्रताग्निः, शिवास्यम्, स्वर्गः
Definition
चतुरधिकम् एकम्।
सङ्गीते पञ्चमस्वरः।
यः गणनायां चतुर्थाद् अनन्तरम् षष्ठात् पूर्वम् आगच्छति।
एकाधिकं चत्वारि।
Example
मनुष्यस्य शरीरं पञ्चभ्यः तत्वेभ्यः निर्मितम् अस्ति।
प इति पञ्चमस्वरः।
यः पङ्क्त्यां वामतः पञ्चमे आसने उपविष्टः अस्ति तस्मै आह्वय।
पञ्चाधिकं पञ्च आहत्य दश भवन्ति।
षट्सु प्रधानेषु रागेषु तृतीयः रागः पञ्चमः अस्ति।
Waist in SanskritShadowiness in SanskritTotal in SanskritDiaphragm in SanskritCalumniation in SanskritHold in SanskritAnuran in SanskritCloud in SanskritMiddle Class in SanskritUnclean in SanskritGood in SanskritBeam in SanskritWinter Melon in SanskritEggplant in SanskritPrefix in SanskritPursue in SanskritCheer in SanskritCaptivate in SanskritNor'-west in SanskritSolanum Melongena in Sanskrit