Vacate Sanskrit Meaning
अपास्, उज्झ्, उत्सृज्, उद्विसृज्, त्यज्, परिहा, प्रहा, प्रोज्झ्, मुच्, विप्रहा, विमुच्, विसृज्, विहा, व्युत्सृज्, हा
Definition
अन्यं विना।
यस्य अन्तर्भागे किमपि नास्ति।
कृतात् अपराधात् अपराधिनः विमुक्तिदानानुकूलः व्यापारः।
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
विस्फोटकस्य वस्तुनः सध्वनि प्रज्वलनप्रेरणानुकूलः व्यापारः।
कस्यचन पश्चात् गमनप्रेरणानुकूलः व्यापारः।
त्यजनस्य भावः।
लब्धावकाशः।
कस्यचन पुरुषस्य एकस
Example
अधुना केवलः ईश्वरः एव सहाय्यकः।
न्यायाधीशः बन्दिनं दोषात् अमोचयत्।
सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
दीपावल्युत्सवे जनाः प्रस्फोटकान् प्रक्षेपयन्ति।
आरक्षकाः चौरं ग्रहीतुं श्वानम् अनुसारयति।
पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभत्। / ""न माता न पिता न