Vacation Sanskrit Meaning
अनध्यायः, अवकाशः
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
विश्रान्तेः समयः।
विरामाय अनुमतिः।
विशिष्टे दिने नियमेन कृतः विरामः।
कार्यात् अनुज्ञापूर्वको विरामः।
दिनान्तरे कार्यसमाप्ति।
अभावविशिष्टः अतिशयेन ऊनः वा
विशिष्टः समयः।
अनुज्ञा-पूर्वक-कार्यत्यागस्य क्रिया।
अतिरिक्तः समयः ।
छन्दविशेषः।
एकः छन्दविशेषः।
एकं छन्दः।
छन्
Example
अवकाशे मिलतु।
गृहं गन्तुं भवता पञ्चदश दिनात् पूर्वमेव अवकाशानुमतिः ग्रहीतव्या।
भारतदेशस्य शासनेन भानुवासरे अवकाशः घोषितः।
अधुना विरामस्य अवसरो नास्ति।
अद्य अवसानाद् अनन्तरं भवन्तम् अहं मिलिष्यामि।
अविद्यजीवनं शून्यं दिक् शून्या चेदबा
Ordinarily in SanskritContamination in SanskritInverse in SanskritDental Practitioner in SanskritRuby in SanskritErstwhile in SanskritMale Monarch in SanskritChildhood in SanskritCape Town in SanskritSprinkle in SanskritFuture Tense in SanskritFree in SanskritGet Along in SanskritPeace in SanskritEsteem in SanskritMonotheism in SanskritCommunistic in SanskritEndemic in SanskritGilt in SanskritShoe String in Sanskrit