Vacuous Sanskrit Meaning
प्रज्ञाहीन, बुद्धिहीन, मतिहीन
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
यद् रोचकं नास्ति।
यः स्वभावतः लज्जावान् अस्ति।
विचाररहितः।
बुद्ध्या विहीनः।
यः कस्माद् अपि कारणात् मन्दायते।
यस्मिन् प्रतिभा न विद्यते।
यस्मिन् किमपि
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
शालीनः लज्जावशात् स्वकीयं मतं कथयितुम् असमर्थः भवति।
विचारहीनैः कथनैः कठिनायाः समस्यायाः समाधानं न प्राप्यते।
बुद्
Come Out in SanskritCrack in SanskritGo Down in SanskritRotary Motion in SanskritSwing in SanskritArrive At in SanskritSit Down in SanskritDetriment in SanskritBumblebee in SanskritGive in SanskritChamaeleon in SanskritBug in SanskritFamily Tree in SanskritMendicancy in SanskritLast in SanskritQuicksilver in SanskritUnassuming in SanskritLow in SanskritWilfulness in SanskritExpectation in Sanskrit