Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vacuous Sanskrit Meaning

प्रज्ञाहीन, बुद्धिहीन, मतिहीन

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
यद् रोचकं नास्ति।
यः स्वभावतः लज्जावान् अस्ति।
विचाररहितः।
बुद्ध्या विहीनः।
यः कस्माद् अपि कारणात् मन्दायते।
यस्मिन् प्रतिभा न विद्यते।
यस्मिन् किमपि

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
शालीनः लज्जावशात् स्वकीयं मतं कथयितुम् असमर्थः भवति।
विचारहीनैः कथनैः कठिनायाः समस्यायाः समाधानं न प्राप्यते।
बुद्