Vagabond Sanskrit Meaning
अध्वग, अवनिचर, चक्राट, देशाटनकारिन्, भ्रमणकारिन्, भ्रमिन्, वङ्क
Definition
यः भूरि भ्रमति।
यः एकस्मिन् स्थाने न तिष्ठति।
यः अत्याचारान् करोति।
यः रक्षति।
यः संरक्षणं करोति।
येषां निश्चितं वसतिस्थानं नास्ति।
स्थायिरूपेण निवासस्थानस्य अभावात् ये पुनः पुनः एकस्मात् स्थानात् अन्यं स्थानं गच्छन्ति।
यः बहु भ्रमति।
यः पीडयति।
यः व्यर्थमेव अ
Example
योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
योगेन्द्रः अत्र न तिष्ठति सः अवनिचरः अस्ति।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
रक्षकः सावधानतया रक्षणं करोतु
Grandeur in SanskritSchoolhouse in SanskritMember in SanskritSulfur in SanskritGautama Siddhartha in SanskritGrasp in SanskritObject in SanskritTable in SanskritEmotional in SanskritSuperhighway in SanskritDetective in SanskritException in SanskritExpectable in SanskritSharp in SanskritOrganic Structure in SanskritNecessitate in SanskritHandout in SanskritPascal Celery in SanskritWomb in SanskritUnion Of Burma in Sanskrit