Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vagabond Sanskrit Meaning

अध्वग, अवनिचर, चक्राट, देशाटनकारिन्, भ्रमणकारिन्, भ्रमिन्, वङ्क

Definition

यः भूरि भ्रमति।
यः एकस्मिन् स्थाने न तिष्ठति।
यः अत्याचारान् करोति।
यः रक्षति।
यः संरक्षणं करोति।
येषां निश्चितं वसतिस्थानं नास्ति।
स्थायिरूपेण निवासस्थानस्य अभावात् ये पुनः पुनः एकस्मात् स्थानात् अन्यं स्थानं गच्छन्ति।
यः बहु भ्रमति।
यः पीडयति।

यः व्यर्थमेव अ

Example

योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
योगेन्द्रः अत्र न तिष्ठति सः अवनिचरः अस्ति।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
रक्षकः सावधानतया रक्षणं करोतु