Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vagina Sanskrit Meaning

अधः, अधरम्, अपथम्, अपदेशः, अवाच्यदेशः, उपस्थः, कन्दर्पकूपः, कन्दर्पसन्धिः, कन्दर्पसम्बाधः, कलत्रम्, गुह्यम्, जन्मवर्त्म, पुष्पी, प्रकूतिः, प्रकृतिः, योनी, रतिकुहरम्, रतिगृहम्, रतिमन्दिरम्, रत्यङ्गम्, वराङ्गम्, संसारमार्गः, संसारमार्गकः, स्त्रीचिह्नम्, स्मरकूपकः, स्मरगृहम्, स्मरध्वजम्, स्मरमन्दिरम्, स्मरागारम्

Definition

स्त्रियः अवयवविशेषः।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम्

Example

जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
अन्तरात्मनः शब्दः सत्यः।
आम्रवृक्षे शुकाः निवसन्ति।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
अतिवृष्ट्या अङ्गार