Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vagrant Sanskrit Meaning

अवनिचर, वङ्क

Definition

यः भूरि भ्रमति।
यः एकस्मिन् स्थाने न तिष्ठति।

यः बहु भ्रमति।
यत् स्थिरं नास्ति एकस्यां स्थित्यां नास्ति वा।
यः व्यर्थमेव अत्र तत्र अटति।

Example

योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
योगेन्द्रः अत्र न तिष्ठति सः अवनिचरः अस्ति।

यदि भ्रमितुम् इच्छसि तर्हि भ्रमणकारिणः दले अन्तर्भवतु।
कार्यस्य अभावात् रमेशस्य स्थितिः अस्थिरा अस्ति।
परिभ्रमिणैः सह साहचर्येण भवतः पुत्रः