Vagrant Sanskrit Meaning
अवनिचर, वङ्क
Definition
यः भूरि भ्रमति।
यः एकस्मिन् स्थाने न तिष्ठति।
यः बहु भ्रमति।
यत् स्थिरं नास्ति एकस्यां स्थित्यां नास्ति वा।
यः व्यर्थमेव अत्र तत्र अटति।
Example
योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
योगेन्द्रः अत्र न तिष्ठति सः अवनिचरः अस्ति।
यदि भ्रमितुम् इच्छसि तर्हि भ्रमणकारिणः दले अन्तर्भवतु।
कार्यस्य अभावात् रमेशस्य स्थितिः अस्थिरा अस्ति।
परिभ्रमिणैः सह साहचर्येण भवतः पुत्रः
Western in SanskritTamarindus Indica in SanskritLibra in SanskritSparge in SanskritProfuseness in SanskritGossip in SanskritPrivacy in SanskritDesired in SanskritAddress in SanskritHuman Face in SanskritPa in SanskritBrainsick in SanskritObligation in SanskritInk in SanskritSalesroom in SanskritGreat Lakes State in SanskritLeft Hand in SanskritGrow in SanskritGanges River in SanskritPoem in Sanskrit