Vague Sanskrit Meaning
अप्रतीत, अव्यक्त, अस्पष्ट, अस्फुट
Definition
यस्य अनुभूतिः ज्ञानेन्द्रियैः न जायते।
यद् न ज्ञातम्।
यद् स्पष्टं नास्ति।
यत् सुकरं नास्ति।
यः पुष्पितः नास्ति।
यः प्रसन्नः नास्ति।
यः व्यक्तः नास्ति।
यद् स्पष्टं नास्ति ।
Example
ईश्वरः इन्द्रियातीतः अस्ति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
बालकः अस्पष्टायां भाषायां वदति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
अपुष्पितं पुष्पं मा उत्पाटय।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
अव्यक्तस्य भावस्य
Paschal Celery in SanskritOar in SanskritDrape in SanskritDefamation in SanskritLuscious in SanskritUnadulterated in SanskritEve in SanskritUncut in SanskritValetudinarianism in SanskritAdorn in SanskritAnthropology in SanskritBlood Cell in SanskritXl in SanskritCogent in SanskritSurya in SanskritFracture in SanskritStream in SanskritPhysicalism in SanskritLustfulness in SanskritParticolored in Sanskrit