Vain Sanskrit Meaning
अहङ्कारवान्, अहङ्कारिन्, अहंयुः, गर्वितः
Definition
यः स्वलाभपरायणः।
यः गर्वं करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः आग्रहेण स्वमतम् स्थापयति।
धैर्ययुक्तः।
लज्जारहितः।
यस्य अहङ्कारो विद्यते।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
भयजनकम्।
यः धर्
Example
स्वार्थपरैः मित्रता न करणीया।
राजेशः गर्वितः।
मोहनः धृष्टः अस्ति।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
सः लज्जाहीनः व्यक्तिः अस्ति कुत्रापि किमपि वदति।
गर्विताः ज
Gin in SanskritAdult Female in SanskritSunniness in SanskritTower Block in SanskritHonest in SanskritHumblebee in SanskritRapidness in SanskritCleanup in SanskritDisquietude in SanskritDelicate in SanskritHydrargyrum in SanskritNotable in SanskritHemorrhage in SanskritEast Indian Fig Tree in SanskritSin in SanskritDivinity in SanskritRoast in SanskritPortion in SanskritDomicile in SanskritSequin in Sanskrit