Vaisya Sanskrit Meaning
अर्यः, ऊरव्यः, ऊरुजः, द्विजः, पणिकः, भूमिजीवी, भूमिस्यृक्, वणिकः, वार्तिकः, विट्, वैश्यः, व्यवहर्ता
Definition
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयस्य वर्णस्य व्यक्तिः यस्य प्रमुखं कर्म व्यापारः अस्ति।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयः वर्णः यस्य प्रमुखं कर्म व्यापारः अस्ति।
Example
चारुदत्तः वैश्यः अस्ति।
विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः। वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः॥ [गारुडे ४६ अध्यायः]
Leopard in SanskritRadiation in SanskritMean in SanskritPrevision in SanskritTraveller in SanskritHard Liquor in SanskritCardinal in SanskritHeinous in SanskritThick in SanskritCancer in SanskritSit in Sanskrit24 in SanskritFresh in SanskritSteadfast in SanskritHypnotized in SanskritClaver in SanskritFaker in Sanskrit38th in SanskritComfort in SanskritWeak in Sanskrit