Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vaisya Sanskrit Meaning

अर्यः, ऊरव्यः, ऊरुजः, द्विजः, पणिकः, भूमिजीवी, भूमिस्यृक्, वणिकः, वार्तिकः, विट्, वैश्यः, व्यवहर्ता

Definition

हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयस्य वर्णस्य व्यक्तिः यस्य प्रमुखं कर्म व्यापारः अस्ति।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयः वर्णः यस्य प्रमुखं कर्म व्यापारः अस्ति।

Example

चारुदत्तः वैश्यः अस्ति।
विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः। वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः॥ [गारुडे ४६ अध्यायः]