Vajra Sanskrit Meaning
अक्षजम्, अभ्रोत्थम्, अम्बुजम्, अशनिः, अशनी, आपोत्रम्, कुलिशम्, कुलीशम्, गिरिकण्टकः, गिरिज्वरः, गौः, जम्भारिः, जाम्बविः, त्रिदशायुधम्, दम्भः, दम्भोलिः, भदुरम् पविः शतकोटिः स्वरुः, भिदिरम्, भिदुः, भिद्रः, मेघभूतिः, वज्रम्, वज्रांशनिः, शतधारम्, शतारम्, शम्बः, सम्बः, संवः, स्वरुस्, ह्लादिनी
Definition
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
धातुविशेषः, तीक्ष्णलोहस्य पर्यायः।
शस्त्रविशेषः - यस्य दीर्घदण्डे सूच्याग्रवत् तीक्ष्णं पत्रम् अस्ति।
इन्द्रस्य प्रधानं शस्त्रम्।
पृथिव्याः वायुमण्डलस्थायाः वैद्युतायाः ऊर्जायाः उत्सर्गः यद् मेघानां घर्षणात् प्रादुर्भवति तथा च आकाशे प्रका
Example
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
यदा तु आयसे पात्रे पक्वमश्नाति वै द्विजः स पापिष्ठो अपि भुङ्क्ते अन्नं रौरवे परिपच्यते।
प्राचीने काले युद्धे शूलः उपायुज्यत।
एकदा इन्द्रेण हनुमान् वज्रेण प्रहृतः।
आक