Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vale Sanskrit Meaning

उपत्यका, दरी, द्रोणी, निम्नभूः, प्रान्तरम्

Definition

कण्ठे स्थिता सा नलिका यस्मात् अन्नस्य अधोगमनं भवति ध्वनिः च आगच्छति।
पर्वतद्वयमध्यभूमिः।
जिह्वायाः अन्ते गले वर्तमानः मांसपिण्डः ।
पर्वतद्वयोः मध्या पन्थलिका।
तटस्य तटेन वा सम्बद्ध।

Example

समुद्रमन्थने प्राप्तस्य विषस्य पानेन भगवान् शिवस्य कण्ठः नीलः अभवत्।
द्रोण्यां नैकाः वनस्पतयः सन्ति।
गलशुण्डिकायाः वर्धनात् सः भोजने पाने च काठिन्यम् अनुभवति।
तं देवालयं गन्तुं भवता अनेन सङ्कटपथेन गन्तव्यम्।
सिन्धुनद्याः तटीया सभ्यता विश्वस्य प्राचीनासु नदीतटीयासु सभ्यता