Vale Sanskrit Meaning
उपत्यका, दरी, द्रोणी, निम्नभूः, प्रान्तरम्
Definition
कण्ठे स्थिता सा नलिका यस्मात् अन्नस्य अधोगमनं भवति ध्वनिः च आगच्छति।
पर्वतद्वयमध्यभूमिः।
जिह्वायाः अन्ते गले वर्तमानः मांसपिण्डः ।
पर्वतद्वयोः मध्या पन्थलिका।
तटस्य तटेन वा सम्बद्ध।
Example
समुद्रमन्थने प्राप्तस्य विषस्य पानेन भगवान् शिवस्य कण्ठः नीलः अभवत्।
द्रोण्यां नैकाः वनस्पतयः सन्ति।
गलशुण्डिकायाः वर्धनात् सः भोजने पाने च काठिन्यम् अनुभवति।
तं देवालयं गन्तुं भवता अनेन सङ्कटपथेन गन्तव्यम्।
सिन्धुनद्याः तटीया सभ्यता विश्वस्य प्राचीनासु नदीतटीयासु सभ्यता
For Sure in SanskritWishful in SanskritLissome in SanskritHard Liquor in SanskritInnovative in SanskritHabitation in SanskritMale Horse in SanskritDispleasure in SanskritGanges in SanskritCombative in SanskritCrack in SanskritGrading in SanskritSaccharum Officinarum in SanskritDictionary in SanskritTurn Back in SanskritSpeedily in SanskritTress in SanskritInebriated in SanskritLight in SanskritPolitics in Sanskrit