Value Sanskrit Meaning
अभिपूजय, अर्घं निरूप्, अर्घं निर्णी, अर्घं संख्या, अर्घं संस्थापय, आदृ, पूजय, मानय, मूल्यं निरूप्, मूल्यं निर्णी, मूल्यं संख्या, मूल्यं स्थापय, सम्पूजय, सम्मानय
Definition
क्रयविक्रयार्थे प्रदत्तं धनम्।
तत् तत्वं यस्याधारेण वस्तुनः श्रेष्ठता उपयोगिता च वर्धते वा न्यूनीभवति।
वयसा ज्येष्ठानां गुणैः श्रेष्ठानां वा पूजनानुकूलः व्यापारः।
किञ्चित् वचनं कश्चित् सिद्धान्तः वा अनुसर्यते सः भावः।
कस्यापि वस्तूनः गुणयोग्यता तथा च उपयोगित
Example
कियत् मूल्यम् अस्य शकटस्य।
वयं ज्येष्ठान् पूजयेम।
पुरातनीयासु मान्यतासु युवकाः न विश्वसन्ति।
रत्नस्य मूल्यं मणिकारः एव कर्तुं शक्यते।
Huntsman in SanskritResolve in SanskritMadrasa in SanskritHate in SanskritContinent in SanskritLightning in SanskritSubstantially in SanskritVisible Light in SanskritVacillation in SanskritHusband in SanskritChildless in SanskritGhostlike in SanskritToothsome in SanskritStratagem in SanskritRock in SanskritTake On in SanskritWhirlpool in SanskritCaptive in SanskritAllow in SanskritTorpid in Sanskrit