Vandal Sanskrit Meaning
अत्याचारी, अनाचारी, आततायी, क्रूरचरितः, निष्ठरः, पीडकः
Definition
यः अत्याचारान् करोति।
यः हिसां करोति।
हिंसया युक्तः।
यः पीडयति।
यः सर्वनाशं करोति।
Example
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
स्वर्णक्षीर्याः बीजानां तैलं विषमयं वर्तते।
अत्याचारी दण्डितव्यः।
केचन जनाः सर्वनाशीनि कार्याणि एव कुर्वन्ति।
Stand in SanskritInitially in SanskritImbalance in SanskritDetriment in SanskritMerge in SanskritPoison Oak in SanskritIrritable in SanskritMammilla in SanskritRoad Map in SanskritCelebrity in SanskritExperimentation in SanskritPoor in SanskritMightiness in SanskritRemove in SanskritUnhurriedness in SanskritDishonest in SanskritWeek in SanskritTumult in SanskritEmbracing in SanskritWell-mannered in Sanskrit