Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vane Sanskrit Meaning

वायुगतिदर्शियन्त्रम्

Definition

पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
प्रातःकालीनस्य सूर्यस्य मध्यमं ज्योतिः।
धातोः सुपेशं पत्रम्।

धातुपाषाणकाष्ठादिभिः निर्मितं तद् वस्तु यस्मिन् किमपि लेखितुं शक्यते।

Example

विद्याधराः नभसि चरन्तिः।
पितामहः प्रतिदिने अरुणोदयात् प्राक् अटनार्थे गच्छति।
अस्य यानस्य नेमिः धातुपत्रेण निर्मितम्।