Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vapid Sanskrit Meaning

अप्रखर

Definition

यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
रसविहीनः।
यस्मिन् उपस्करादयः न सन्ति।
यः रसिकः नास्ति।
वर्णविशेषः, कृष्णपीतमिश्रितवर्णः।

Example

चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
शुष्कं फलं नीरसम् अस्ति।
अप्रखरं चायं मह्यं रोचते।
अनन्तः कपिलो भानुः क