Variant Sanskrit Meaning
प्रतिकृतिः, प्रतिरुपम्
Definition
यः प्रतिरूपी नास्ति।
गणनशास्त्रे सङ्ख्यायाः विभागः।
यद् अन्यसमं नास्ति।
समानानाम् अथवा एकस्मात् एव मूलात् उत्पन्नानां वस्तूनां जीवादीनाञ्च सः वर्गः यः तान् अन्यैः वस्तुभिः जीवैश्च पृथक् करोति।
साधनविशेषः
स्वस्य रूपम् यस्मात्
Example
अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
अद्य अध्यापकेन गृहकार्यार्थे भिन्नसङ्ख्यया सम्बन्धितः प्रश्नः दत्तः।
अस्मिन् उद्याने अनेकेषां प्रकाराणां पाटलपुष्पाणि सन्ति।
रेखागणिते कर्कटः आवश्यकः।
स दृष्ट्वा विस्मितस्तस्थवातमानं विकृतं नलः स्वरूपधारिणं नागं ददर्श स महिपतिः
सूक्ष्मजीवानां
Pollution in SanskritCoral in SanskritSilver in SanskritLove in SanskritWhite Pepper in SanskritPseud in SanskritFresh in SanskritDunk in SanskritReplete in SanskritNeutron in SanskritValley in SanskritHet Up in SanskritClash in SanskritNim Tree in SanskritDisorganized in SanskritCircle in SanskritKeen in SanskritThirsty in SanskritLive in SanskritOkra in Sanskrit