Variation Sanskrit Meaning
परिवर्तनम्, प्रतिकृतिः, प्रतिरुपम्
Definition
विकारस्य क्रिया भावो वा।
एकं त्यक्त्वा अन्यस्य ग्रहणम्।
असमानस्य अवस्था भावो वा।
नैकैः प्रकारैः युक्ता अवस्था।
आनन्ददायकः परिणामः।
(खगोलविज्ञानम्)कस्यापि ग्रहस्य उपग्रहस्य वा कक्षात् विचलनम्।
Example
परिवर्तनं संसारस्य नियमः एव।
विक्रीतेषु वस्तुषु प्रत्यवायः न भविष्यति।
अस्मिन् वस्तुनि महान् भेदः अस्ति।
भारतीयसंस्कृतौ विविधता अस्ति।
सुपरिवर्तनाय सः वर्षे एकवारं कतिचन दिनानां कृते पर्वतीयेषु क्षेत्रेषु निवसति।
चन्द्रमसः परिवर्तनस्य प्रभावः
Oral Communication in SanskritBum in SanskritDepravation in SanskritHumblebee in SanskritNettlesome in SanskritCastor Bean in SanskritUnscheduled in SanskritThief in SanskritHeadmistress in SanskritSit Down in SanskritSack in SanskritMoving in SanskritVirus in SanskritTab in SanskritStranger in SanskritNeem Tree in SanskritViolation in SanskritEntreat in SanskritSail in SanskritRealistic in Sanskrit