Varicolored Sanskrit Meaning
अनेकवर्णक
Definition
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
यः जिज्ञासां उत्पादयति।
यः विशेषलक्षणैः युक्तः।
नानावर्णयुक्तः।
मृगविशेषः यः विशेषतः एशियामहाद्वीपस्य दक्षिणपार्श्वेषु वर्तते।
Example
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
अद्य एका विस्मयकारिका घटना अघटत।
मत्स्यनारी इति एकः अपूर्वः जीवः।
सः शबलं मृगं पालयति।
चमूरोः चर्म उपयुज्य निर्मितानि वस्त्राणि उष्णानि सन्ति।
नर्तकाः अनेकवर्णकं
Commixture in SanskritDisquiet in SanskritBeating in SanskritGreenness in SanskritDeriving in SanskritPureness in SanskritTalk in SanskritCop in SanskritYoke in SanskritRoast in SanskritPoison Oak in SanskritMoo in SanskritRadiate in SanskritScatty in SanskritHonorable in SanskritBeauty in SanskritToad in SanskritHeartburn in SanskritIntensity Level in SanskritPermit in Sanskrit