Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Variety Sanskrit Meaning

नानात्वम्, प्रकारः, प्रभेदः, भेदः, विचित्रता, विचित्रत्वम्, विधः, विविधता, वैचित्र्यम्, सुपरिवर्तनम्

Definition

विलक्षणस्य अवस्था भावो वा।
नैकैः प्रकारैः युक्ता अवस्था।
विविधैः वर्णैः युक्तः।
अनेकैः प्रकारैः परिपूर्णं विविधं च।
आश्चर्यस्य अवस्था।

Example

तस्य विशिष्टता दृष्ट्वा अहं विस्मितः।
भारतीयसंस्कृतौ विविधता अस्ति।
होलिकोत्सवः एकः वर्णी उत्सवः अस्ति।
विद्यालयस्य समुत्सवे बहुविधस्य कार्यक्रमस्य आरम्भः सरस्वत्याः स्तुत्या अभवत्।
भगवतः अद्भुतत्वस्य ज्ञानं