Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Variola Sanskrit Meaning

गुली, पापरोगः, मसूरिका, मसूरी, रक्तवटी, वसन्तः, विस्फोटः, शीतला

Definition

मसूरिकाव्याधेः अधिष्ठात्री देवी।
रोगविशेषः,यस्मिन् दुष्टरक्तेन गोस्तनज-नरगात्रजेषु मसूरि-सदृश-पूयाः दृश्यन्ते।

Example

सः शीतलादेव्याः पूजने लीनः अस्ति।
ग्रीष्मे मसूरिकायाः प्रकर्षेण प्रादुर्भावः भवति।